Declension table of ?dvīpaśatru

Deva

MasculineSingularDualPlural
Nominativedvīpaśatruḥ dvīpaśatrū dvīpaśatravaḥ
Vocativedvīpaśatro dvīpaśatrū dvīpaśatravaḥ
Accusativedvīpaśatrum dvīpaśatrū dvīpaśatrūn
Instrumentaldvīpaśatruṇā dvīpaśatrubhyām dvīpaśatrubhiḥ
Dativedvīpaśatrave dvīpaśatrubhyām dvīpaśatrubhyaḥ
Ablativedvīpaśatroḥ dvīpaśatrubhyām dvīpaśatrubhyaḥ
Genitivedvīpaśatroḥ dvīpaśatrvoḥ dvīpaśatrūṇām
Locativedvīpaśatrau dvīpaśatrvoḥ dvīpaśatruṣu

Compound dvīpaśatru -

Adverb -dvīpaśatru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria