Declension table of ?dvīpavatī

Deva

FeminineSingularDualPlural
Nominativedvīpavatī dvīpavatyau dvīpavatyaḥ
Vocativedvīpavati dvīpavatyau dvīpavatyaḥ
Accusativedvīpavatīm dvīpavatyau dvīpavatīḥ
Instrumentaldvīpavatyā dvīpavatībhyām dvīpavatībhiḥ
Dativedvīpavatyai dvīpavatībhyām dvīpavatībhyaḥ
Ablativedvīpavatyāḥ dvīpavatībhyām dvīpavatībhyaḥ
Genitivedvīpavatyāḥ dvīpavatyoḥ dvīpavatīnām
Locativedvīpavatyām dvīpavatyoḥ dvīpavatīṣu

Compound dvīpavati - dvīpavatī -

Adverb -dvīpavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria