Declension table of ?dvīpavat

Deva

NeuterSingularDualPlural
Nominativedvīpavat dvīpavantī dvīpavatī dvīpavanti
Vocativedvīpavat dvīpavantī dvīpavatī dvīpavanti
Accusativedvīpavat dvīpavantī dvīpavatī dvīpavanti
Instrumentaldvīpavatā dvīpavadbhyām dvīpavadbhiḥ
Dativedvīpavate dvīpavadbhyām dvīpavadbhyaḥ
Ablativedvīpavataḥ dvīpavadbhyām dvīpavadbhyaḥ
Genitivedvīpavataḥ dvīpavatoḥ dvīpavatām
Locativedvīpavati dvīpavatoḥ dvīpavatsu

Adverb -dvīpavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria