Declension table of ?dvīparāja

Deva

MasculineSingularDualPlural
Nominativedvīparājaḥ dvīparājau dvīparājāḥ
Vocativedvīparāja dvīparājau dvīparājāḥ
Accusativedvīparājam dvīparājau dvīparājān
Instrumentaldvīparājena dvīparājābhyām dvīparājaiḥ dvīparājebhiḥ
Dativedvīparājāya dvīparājābhyām dvīparājebhyaḥ
Ablativedvīparājāt dvīparājābhyām dvīparājebhyaḥ
Genitivedvīparājasya dvīparājayoḥ dvīparājānām
Locativedvīparāje dvīparājayoḥ dvīparājeṣu

Compound dvīparāja -

Adverb -dvīparājam -dvīparājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria