Declension table of dvīpa

Deva

NeuterSingularDualPlural
Nominativedvīpam dvīpe dvīpāni
Vocativedvīpa dvīpe dvīpāni
Accusativedvīpam dvīpe dvīpāni
Instrumentaldvīpena dvīpābhyām dvīpaiḥ
Dativedvīpāya dvīpābhyām dvīpebhyaḥ
Ablativedvīpāt dvīpābhyām dvīpebhyaḥ
Genitivedvīpasya dvīpayoḥ dvīpānām
Locativedvīpe dvīpayoḥ dvīpeṣu

Compound dvīpa -

Adverb -dvīpam -dvīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria