Declension table of dvīpa

Deva

MasculineSingularDualPlural
Nominativedvīpaḥ dvīpau dvīpāḥ
Vocativedvīpa dvīpau dvīpāḥ
Accusativedvīpam dvīpau dvīpān
Instrumentaldvīpena dvīpābhyām dvīpaiḥ dvīpebhiḥ
Dativedvīpāya dvīpābhyām dvīpebhyaḥ
Ablativedvīpāt dvīpābhyām dvīpebhyaḥ
Genitivedvīpasya dvīpayoḥ dvīpānām
Locativedvīpe dvīpayoḥ dvīpeṣu

Compound dvīpa -

Adverb -dvīpam -dvīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria