सुबन्तावली द्वीन्द्रियग्राह्यRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | द्वीन्द्रियग्राह्यः | द्वीन्द्रियग्राह्यौ | द्वीन्द्रियग्राह्याः |
सम्बोधनम् | द्वीन्द्रियग्राह्य | द्वीन्द्रियग्राह्यौ | द्वीन्द्रियग्राह्याः |
द्वितीया | द्वीन्द्रियग्राह्यम् | द्वीन्द्रियग्राह्यौ | द्वीन्द्रियग्राह्यान् |
तृतीया | द्वीन्द्रियग्राह्येण | द्वीन्द्रियग्राह्याभ्याम् | द्वीन्द्रियग्राह्यैः |
चतुर्थी | द्वीन्द्रियग्राह्याय | द्वीन्द्रियग्राह्याभ्याम् | द्वीन्द्रियग्राह्येभ्यः |
पञ्चमी | द्वीन्द्रियग्राह्यात् | द्वीन्द्रियग्राह्याभ्याम् | द्वीन्द्रियग्राह्येभ्यः |
षष्ठी | द्वीन्द्रियग्राह्यस्य | द्वीन्द्रियग्राह्ययोः | द्वीन्द्रियग्राह्याणाम् |
सप्तमी | द्वीन्द्रियग्राह्ये | द्वीन्द्रियग्राह्ययोः | द्वीन्द्रियग्राह्येषु |