सुबन्तावली ?द्वीन्द्रिय

Roma

पुमान्एकद्विबहु
प्रथमाद्वीन्द्रियः द्वीन्द्रियौ द्वीन्द्रियाः
सम्बोधनम्द्वीन्द्रिय द्वीन्द्रियौ द्वीन्द्रियाः
द्वितीयाद्वीन्द्रियम् द्वीन्द्रियौ द्वीन्द्रियान्
तृतीयाद्वीन्द्रियेण द्वीन्द्रियाभ्याम् द्वीन्द्रियैः द्वीन्द्रियेभिः
चतुर्थीद्वीन्द्रियाय द्वीन्द्रियाभ्याम् द्वीन्द्रियेभ्यः
पञ्चमीद्वीन्द्रियात् द्वीन्द्रियाभ्याम् द्वीन्द्रियेभ्यः
षष्ठीद्वीन्द्रियस्य द्वीन्द्रिययोः द्वीन्द्रियाणाम्
सप्तमीद्वीन्द्रिये द्वीन्द्रिययोः द्वीन्द्रियेषु

समास द्वीन्द्रिय

अव्यय ॰द्वीन्द्रियम् ॰द्वीन्द्रियात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria