Declension table of ?dvihūtavat

Deva

MasculineSingularDualPlural
Nominativedvihūtavān dvihūtavantau dvihūtavantaḥ
Vocativedvihūtavan dvihūtavantau dvihūtavantaḥ
Accusativedvihūtavantam dvihūtavantau dvihūtavataḥ
Instrumentaldvihūtavatā dvihūtavadbhyām dvihūtavadbhiḥ
Dativedvihūtavate dvihūtavadbhyām dvihūtavadbhyaḥ
Ablativedvihūtavataḥ dvihūtavadbhyām dvihūtavadbhyaḥ
Genitivedvihūtavataḥ dvihūtavatoḥ dvihūtavatām
Locativedvihūtavati dvihūtavatoḥ dvihūtavatsu

Compound dvihūtavat -

Adverb -dvihūtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria