Declension table of ?dvihasta

Deva

MasculineSingularDualPlural
Nominativedvihastaḥ dvihastau dvihastāḥ
Vocativedvihasta dvihastau dvihastāḥ
Accusativedvihastam dvihastau dvihastān
Instrumentaldvihastena dvihastābhyām dvihastaiḥ dvihastebhiḥ
Dativedvihastāya dvihastābhyām dvihastebhyaḥ
Ablativedvihastāt dvihastābhyām dvihastebhyaḥ
Genitivedvihastasya dvihastayoḥ dvihastānām
Locativedvihaste dvihastayoḥ dvihasteṣu

Compound dvihasta -

Adverb -dvihastam -dvihastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria