Declension table of dvihāyana

Deva

NeuterSingularDualPlural
Nominativedvihāyanam dvihāyane dvihāyanāni
Vocativedvihāyana dvihāyane dvihāyanāni
Accusativedvihāyanam dvihāyane dvihāyanāni
Instrumentaldvihāyanena dvihāyanābhyām dvihāyanaiḥ
Dativedvihāyanāya dvihāyanābhyām dvihāyanebhyaḥ
Ablativedvihāyanāt dvihāyanābhyām dvihāyanebhyaḥ
Genitivedvihāyanasya dvihāyanayoḥ dvihāyanānām
Locativedvihāyane dvihāyanayoḥ dvihāyaneṣu

Compound dvihāyana -

Adverb -dvihāyanam -dvihāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria