Declension table of ?dviguṇatara

Deva

MasculineSingularDualPlural
Nominativedviguṇataraḥ dviguṇatarau dviguṇatarāḥ
Vocativedviguṇatara dviguṇatarau dviguṇatarāḥ
Accusativedviguṇataram dviguṇatarau dviguṇatarān
Instrumentaldviguṇatareṇa dviguṇatarābhyām dviguṇataraiḥ dviguṇatarebhiḥ
Dativedviguṇatarāya dviguṇatarābhyām dviguṇatarebhyaḥ
Ablativedviguṇatarāt dviguṇatarābhyām dviguṇatarebhyaḥ
Genitivedviguṇatarasya dviguṇatarayoḥ dviguṇatarāṇām
Locativedviguṇatare dviguṇatarayoḥ dviguṇatareṣu

Compound dviguṇatara -

Adverb -dviguṇataram -dviguṇatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria