Declension table of ?dvigava

Deva

NeuterSingularDualPlural
Nominativedvigavam dvigave dvigavāni
Vocativedvigava dvigave dvigavāni
Accusativedvigavam dvigave dvigavāni
Instrumentaldvigavena dvigavābhyām dvigavaiḥ
Dativedvigavāya dvigavābhyām dvigavebhyaḥ
Ablativedvigavāt dvigavābhyām dvigavebhyaḥ
Genitivedvigavasya dvigavayoḥ dvigavānām
Locativedvigave dvigavayoḥ dvigaveṣu

Compound dvigava -

Adverb -dvigavam -dvigavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria