Declension table of ?dvigava

Deva

MasculineSingularDualPlural
Nominativedvigavaḥ dvigavau dvigavāḥ
Vocativedvigava dvigavau dvigavāḥ
Accusativedvigavam dvigavau dvigavān
Instrumentaldvigavena dvigavābhyām dvigavaiḥ dvigavebhiḥ
Dativedvigavāya dvigavābhyām dvigavebhyaḥ
Ablativedvigavāt dvigavābhyām dvigavebhyaḥ
Genitivedvigavasya dvigavayoḥ dvigavānām
Locativedvigave dvigavayoḥ dvigaveṣu

Compound dvigava -

Adverb -dvigavam -dvigavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria