Declension table of ?dvidiva

Deva

NeuterSingularDualPlural
Nominativedvidivam dvidive dvidivāni
Vocativedvidiva dvidive dvidivāni
Accusativedvidivam dvidive dvidivāni
Instrumentaldvidivena dvidivābhyām dvidivaiḥ
Dativedvidivāya dvidivābhyām dvidivebhyaḥ
Ablativedvidivāt dvidivābhyām dvidivebhyaḥ
Genitivedvidivasya dvidivayoḥ dvidivānām
Locativedvidive dvidivayoḥ dvidiveṣu

Compound dvidiva -

Adverb -dvidivam -dvidivāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria