Declension table of ?dvidhāsthitā

Deva

FeminineSingularDualPlural
Nominativedvidhāsthitā dvidhāsthite dvidhāsthitāḥ
Vocativedvidhāsthite dvidhāsthite dvidhāsthitāḥ
Accusativedvidhāsthitām dvidhāsthite dvidhāsthitāḥ
Instrumentaldvidhāsthitayā dvidhāsthitābhyām dvidhāsthitābhiḥ
Dativedvidhāsthitāyai dvidhāsthitābhyām dvidhāsthitābhyaḥ
Ablativedvidhāsthitāyāḥ dvidhāsthitābhyām dvidhāsthitābhyaḥ
Genitivedvidhāsthitāyāḥ dvidhāsthitayoḥ dvidhāsthitānām
Locativedvidhāsthitāyām dvidhāsthitayoḥ dvidhāsthitāsu

Adverb -dvidhāsthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria