Declension table of ?dvidhālekhyā

Deva

FeminineSingularDualPlural
Nominativedvidhālekhyā dvidhālekhye dvidhālekhyāḥ
Vocativedvidhālekhye dvidhālekhye dvidhālekhyāḥ
Accusativedvidhālekhyām dvidhālekhye dvidhālekhyāḥ
Instrumentaldvidhālekhyayā dvidhālekhyābhyām dvidhālekhyābhiḥ
Dativedvidhālekhyāyai dvidhālekhyābhyām dvidhālekhyābhyaḥ
Ablativedvidhālekhyāyāḥ dvidhālekhyābhyām dvidhālekhyābhyaḥ
Genitivedvidhālekhyāyāḥ dvidhālekhyayoḥ dvidhālekhyānām
Locativedvidhālekhyāyām dvidhālekhyayoḥ dvidhālekhyāsu

Adverb -dvidhālekhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria