Declension table of ?dvidhālekhya

Deva

NeuterSingularDualPlural
Nominativedvidhālekhyam dvidhālekhye dvidhālekhyāni
Vocativedvidhālekhya dvidhālekhye dvidhālekhyāni
Accusativedvidhālekhyam dvidhālekhye dvidhālekhyāni
Instrumentaldvidhālekhyena dvidhālekhyābhyām dvidhālekhyaiḥ
Dativedvidhālekhyāya dvidhālekhyābhyām dvidhālekhyebhyaḥ
Ablativedvidhālekhyāt dvidhālekhyābhyām dvidhālekhyebhyaḥ
Genitivedvidhālekhyasya dvidhālekhyayoḥ dvidhālekhyānām
Locativedvidhālekhye dvidhālekhyayoḥ dvidhālekhyeṣu

Compound dvidhālekhya -

Adverb -dvidhālekhyam -dvidhālekhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria