Declension table of dvidhālekhyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dvidhālekhyam | dvidhālekhye | dvidhālekhyāni |
Vocative | dvidhālekhya | dvidhālekhye | dvidhālekhyāni |
Accusative | dvidhālekhyam | dvidhālekhye | dvidhālekhyāni |
Instrumental | dvidhālekhyena | dvidhālekhyābhyām | dvidhālekhyaiḥ |
Dative | dvidhālekhyāya | dvidhālekhyābhyām | dvidhālekhyebhyaḥ |
Ablative | dvidhālekhyāt | dvidhālekhyābhyām | dvidhālekhyebhyaḥ |
Genitive | dvidhālekhyasya | dvidhālekhyayoḥ | dvidhālekhyānām |
Locative | dvidhālekhye | dvidhālekhyayoḥ | dvidhālekhyeṣu |