Declension table of dvidhālekhya

Deva

MasculineSingularDualPlural
Nominativedvidhālekhyaḥ dvidhālekhyau dvidhālekhyāḥ
Vocativedvidhālekhya dvidhālekhyau dvidhālekhyāḥ
Accusativedvidhālekhyam dvidhālekhyau dvidhālekhyān
Instrumentaldvidhālekhyena dvidhālekhyābhyām dvidhālekhyaiḥ
Dativedvidhālekhyāya dvidhālekhyābhyām dvidhālekhyebhyaḥ
Ablativedvidhālekhyāt dvidhālekhyābhyām dvidhālekhyebhyaḥ
Genitivedvidhālekhyasya dvidhālekhyayoḥ dvidhālekhyānām
Locativedvidhālekhye dvidhālekhyayoḥ dvidhālekhyeṣu

Compound dvidhālekhya -

Adverb -dvidhālekhyam -dvidhālekhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria