Declension table of ?dvidevatyapātra

Deva

NeuterSingularDualPlural
Nominativedvidevatyapātram dvidevatyapātre dvidevatyapātrāṇi
Vocativedvidevatyapātra dvidevatyapātre dvidevatyapātrāṇi
Accusativedvidevatyapātram dvidevatyapātre dvidevatyapātrāṇi
Instrumentaldvidevatyapātreṇa dvidevatyapātrābhyām dvidevatyapātraiḥ
Dativedvidevatyapātrāya dvidevatyapātrābhyām dvidevatyapātrebhyaḥ
Ablativedvidevatyapātrāt dvidevatyapātrābhyām dvidevatyapātrebhyaḥ
Genitivedvidevatyapātrasya dvidevatyapātrayoḥ dvidevatyapātrāṇām
Locativedvidevatyapātre dvidevatyapātrayoḥ dvidevatyapātreṣu

Compound dvidevatyapātra -

Adverb -dvidevatyapātram -dvidevatyapātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria