Declension table of dvidevatyapātraDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dvidevatyapātram | dvidevatyapātre | dvidevatyapātrāṇi |
Vocative | dvidevatyapātra | dvidevatyapātre | dvidevatyapātrāṇi |
Accusative | dvidevatyapātram | dvidevatyapātre | dvidevatyapātrāṇi |
Instrumental | dvidevatyapātreṇa | dvidevatyapātrābhyām | dvidevatyapātraiḥ |
Dative | dvidevatyapātrāya | dvidevatyapātrābhyām | dvidevatyapātrebhyaḥ |
Ablative | dvidevatyapātrāt | dvidevatyapātrābhyām | dvidevatyapātrebhyaḥ |
Genitive | dvidevatyapātrasya | dvidevatyapātrayoḥ | dvidevatyapātrāṇām |
Locative | dvidevatyapātre | dvidevatyapātrayoḥ | dvidevatyapātreṣu |