Declension table of dvidevatyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dvidevatyaḥ | dvidevatyau | dvidevatyāḥ |
Vocative | dvidevatya | dvidevatyau | dvidevatyāḥ |
Accusative | dvidevatyam | dvidevatyau | dvidevatyān |
Instrumental | dvidevatyena | dvidevatyābhyām | dvidevatyaiḥ |
Dative | dvidevatyāya | dvidevatyābhyām | dvidevatyebhyaḥ |
Ablative | dvidevatyāt | dvidevatyābhyām | dvidevatyebhyaḥ |
Genitive | dvidevatyasya | dvidevatyayoḥ | dvidevatyānām |
Locative | dvidevatye | dvidevatyayoḥ | dvidevatyeṣu |