Declension table of ?dvidatta

Deva

MasculineSingularDualPlural
Nominativedvidattaḥ dvidattau dvidattāḥ
Vocativedvidatta dvidattau dvidattāḥ
Accusativedvidattam dvidattau dvidattān
Instrumentaldvidattena dvidattābhyām dvidattaiḥ dvidattebhiḥ
Dativedvidattāya dvidattābhyām dvidattebhyaḥ
Ablativedvidattāt dvidattābhyām dvidattebhyaḥ
Genitivedvidattasya dvidattayoḥ dvidattānām
Locativedvidatte dvidattayoḥ dvidatteṣu

Compound dvidatta -

Adverb -dvidattam -dvidattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria