सुबन्तावली ?द्विदता

Roma

स्त्रीएकद्विबहु
प्रथमाद्विदता द्विदते द्विदताः
सम्बोधनम्द्विदते द्विदते द्विदताः
द्वितीयाद्विदताम् द्विदते द्विदताः
तृतीयाद्विदतया द्विदताभ्याम् द्विदताभिः
चतुर्थीद्विदतायै द्विदताभ्याम् द्विदताभ्यः
पञ्चमीद्विदतायाः द्विदताभ्याम् द्विदताभ्यः
षष्ठीद्विदतायाः द्विदतयोः द्विदतानाम्
सप्तमीद्विदतायाम् द्विदतयोः द्विदतासु

अव्यय ॰द्विदतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria