Declension table of ?dvidat

Deva

MasculineSingularDualPlural
Nominativedvidan dvidantau dvidantaḥ
Vocativedvidan dvidantau dvidantaḥ
Accusativedvidantam dvidantau dvidataḥ
Instrumentaldvidatā dvidadbhyām dvidadbhiḥ
Dativedvidate dvidadbhyām dvidadbhyaḥ
Ablativedvidataḥ dvidadbhyām dvidadbhyaḥ
Genitivedvidataḥ dvidatoḥ dvidatām
Locativedvidati dvidatoḥ dvidatsu

Compound dvidat -

Adverb -dvidantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria