Declension table of ?dvidanta

Deva

NeuterSingularDualPlural
Nominativedvidantam dvidante dvidantāni
Vocativedvidanta dvidante dvidantāni
Accusativedvidantam dvidante dvidantāni
Instrumentaldvidantena dvidantābhyām dvidantaiḥ
Dativedvidantāya dvidantābhyām dvidantebhyaḥ
Ablativedvidantāt dvidantābhyām dvidantebhyaḥ
Genitivedvidantasya dvidantayoḥ dvidantānām
Locativedvidante dvidantayoḥ dvidanteṣu

Compound dvidanta -

Adverb -dvidantam -dvidantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria