सुबन्तावली ?द्विदल

Roma

पुमान्एकद्विबहु
प्रथमाद्विदलः द्विदलौ द्विदलाः
सम्बोधनम्द्विदल द्विदलौ द्विदलाः
द्वितीयाद्विदलम् द्विदलौ द्विदलान्
तृतीयाद्विदलेन द्विदलाभ्याम् द्विदलैः द्विदलेभिः
चतुर्थीद्विदलाय द्विदलाभ्याम् द्विदलेभ्यः
पञ्चमीद्विदलात् द्विदलाभ्याम् द्विदलेभ्यः
षष्ठीद्विदलस्य द्विदलयोः द्विदलानाम्
सप्तमीद्विदले द्विदलयोः द्विदलेषु

समास द्विदल

अव्यय ॰द्विदलम् ॰द्विदलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria