Declension table of dvidaṇḍin

Deva

MasculineSingularDualPlural
Nominativedvidaṇḍī dvidaṇḍinau dvidaṇḍinaḥ
Vocativedvidaṇḍin dvidaṇḍinau dvidaṇḍinaḥ
Accusativedvidaṇḍinam dvidaṇḍinau dvidaṇḍinaḥ
Instrumentaldvidaṇḍinā dvidaṇḍibhyām dvidaṇḍibhiḥ
Dativedvidaṇḍine dvidaṇḍibhyām dvidaṇḍibhyaḥ
Ablativedvidaṇḍinaḥ dvidaṇḍibhyām dvidaṇḍibhyaḥ
Genitivedvidaṇḍinaḥ dvidaṇḍinoḥ dvidaṇḍinām
Locativedvidaṇḍini dvidaṇḍinoḥ dvidaṇḍiṣu

Compound dvidaṇḍi -

Adverb -dvidaṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria