Declension table of ?dvicūḍa

Deva

NeuterSingularDualPlural
Nominativedvicūḍam dvicūḍe dvicūḍāni
Vocativedvicūḍa dvicūḍe dvicūḍāni
Accusativedvicūḍam dvicūḍe dvicūḍāni
Instrumentaldvicūḍena dvicūḍābhyām dvicūḍaiḥ
Dativedvicūḍāya dvicūḍābhyām dvicūḍebhyaḥ
Ablativedvicūḍāt dvicūḍābhyām dvicūḍebhyaḥ
Genitivedvicūḍasya dvicūḍayoḥ dvicūḍānām
Locativedvicūḍe dvicūḍayoḥ dvicūḍeṣu

Compound dvicūḍa -

Adverb -dvicūḍam -dvicūḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria