Declension table of dvicchinnaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dvicchinnam | dvicchinne | dvicchinnāni |
Vocative | dvicchinna | dvicchinne | dvicchinnāni |
Accusative | dvicchinnam | dvicchinne | dvicchinnāni |
Instrumental | dvicchinnena | dvicchinnābhyām | dvicchinnaiḥ |
Dative | dvicchinnāya | dvicchinnābhyām | dvicchinnebhyaḥ |
Ablative | dvicchinnāt | dvicchinnābhyām | dvicchinnebhyaḥ |
Genitive | dvicchinnasya | dvicchinnayoḥ | dvicchinnānām |
Locative | dvicchinne | dvicchinnayoḥ | dvicchinneṣu |