Declension table of ?dvicatvāri

Deva

NeuterSingularDualPlural
Nominativedvicatvāri dvicatvāriṇī dvicatvārīṇi
Vocativedvicatvāri dvicatvāriṇī dvicatvārīṇi
Accusativedvicatvāri dvicatvāriṇī dvicatvārīṇi
Instrumentaldvicatvāriṇā dvicatvāribhyām dvicatvāribhiḥ
Dativedvicatvāriṇe dvicatvāribhyām dvicatvāribhyaḥ
Ablativedvicatvāriṇaḥ dvicatvāribhyām dvicatvāribhyaḥ
Genitivedvicatvāriṇaḥ dvicatvāriṇoḥ dvicatvārīṇām
Locativedvicatvāriṇi dvicatvāriṇoḥ dvicatvāriṣu

Compound dvicatvāri -

Adverb -dvicatvāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria