Declension table of ?dvicandra

Deva

NeuterSingularDualPlural
Nominativedvicandram dvicandre dvicandrāṇi
Vocativedvicandra dvicandre dvicandrāṇi
Accusativedvicandram dvicandre dvicandrāṇi
Instrumentaldvicandreṇa dvicandrābhyām dvicandraiḥ
Dativedvicandrāya dvicandrābhyām dvicandrebhyaḥ
Ablativedvicandrāt dvicandrābhyām dvicandrebhyaḥ
Genitivedvicandrasya dvicandrayoḥ dvicandrāṇām
Locativedvicandre dvicandrayoḥ dvicandreṣu

Compound dvicandra -

Adverb -dvicandram -dvicandrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria