Declension table of ?dvibhūma

Deva

NeuterSingularDualPlural
Nominativedvibhūmam dvibhūme dvibhūmāni
Vocativedvibhūma dvibhūme dvibhūmāni
Accusativedvibhūmam dvibhūme dvibhūmāni
Instrumentaldvibhūmena dvibhūmābhyām dvibhūmaiḥ
Dativedvibhūmāya dvibhūmābhyām dvibhūmebhyaḥ
Ablativedvibhūmāt dvibhūmābhyām dvibhūmebhyaḥ
Genitivedvibhūmasya dvibhūmayoḥ dvibhūmānām
Locativedvibhūme dvibhūmayoḥ dvibhūmeṣu

Compound dvibhūma -

Adverb -dvibhūmam -dvibhūmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria