Declension table of ?dvibhūma

Deva

MasculineSingularDualPlural
Nominativedvibhūmaḥ dvibhūmau dvibhūmāḥ
Vocativedvibhūma dvibhūmau dvibhūmāḥ
Accusativedvibhūmam dvibhūmau dvibhūmān
Instrumentaldvibhūmena dvibhūmābhyām dvibhūmaiḥ dvibhūmebhiḥ
Dativedvibhūmāya dvibhūmābhyām dvibhūmebhyaḥ
Ablativedvibhūmāt dvibhūmābhyām dvibhūmebhyaḥ
Genitivedvibhūmasya dvibhūmayoḥ dvibhūmānām
Locativedvibhūme dvibhūmayoḥ dvibhūmeṣu

Compound dvibhūma -

Adverb -dvibhūmam -dvibhūmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria