Declension table of dvibhuja

Deva

MasculineSingularDualPlural
Nominativedvibhujaḥ dvibhujau dvibhujāḥ
Vocativedvibhuja dvibhujau dvibhujāḥ
Accusativedvibhujam dvibhujau dvibhujān
Instrumentaldvibhujena dvibhujābhyām dvibhujaiḥ dvibhujebhiḥ
Dativedvibhujāya dvibhujābhyām dvibhujebhyaḥ
Ablativedvibhujāt dvibhujābhyām dvibhujebhyaḥ
Genitivedvibhujasya dvibhujayoḥ dvibhujānām
Locativedvibhuje dvibhujayoḥ dvibhujeṣu

Compound dvibhuja -

Adverb -dvibhujam -dvibhujāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria