सुबन्तावली ?द्विभार्याग्नि

Roma

पुमान्एकद्विबहु
प्रथमाद्विभार्याग्निः द्विभार्याग्नी द्विभार्याग्नयः
सम्बोधनम्द्विभार्याग्ने द्विभार्याग्नी द्विभार्याग्नयः
द्वितीयाद्विभार्याग्निम् द्विभार्याग्नी द्विभार्याग्नीन्
तृतीयाद्विभार्याग्निना द्विभार्याग्निभ्याम् द्विभार्याग्निभिः
चतुर्थीद्विभार्याग्नये द्विभार्याग्निभ्याम् द्विभार्याग्निभ्यः
पञ्चमीद्विभार्याग्नेः द्विभार्याग्निभ्याम् द्विभार्याग्निभ्यः
षष्ठीद्विभार्याग्नेः द्विभार्याग्न्योः द्विभार्याग्नीनाम्
सप्तमीद्विभार्याग्नौ द्विभार्याग्न्योः द्विभार्याग्निषु

समास द्विभार्याग्नि

अव्यय ॰द्विभार्याग्नि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria