सुबन्तावली ?द्विभागधन

Roma

नपुंसकम्एकद्विबहु
प्रथमाद्विभागधनम् द्विभागधने द्विभागधनानि
सम्बोधनम्द्विभागधन द्विभागधने द्विभागधनानि
द्वितीयाद्विभागधनम् द्विभागधने द्विभागधनानि
तृतीयाद्विभागधनेन द्विभागधनाभ्याम् द्विभागधनैः
चतुर्थीद्विभागधनाय द्विभागधनाभ्याम् द्विभागधनेभ्यः
पञ्चमीद्विभागधनात् द्विभागधनाभ्याम् द्विभागधनेभ्यः
षष्ठीद्विभागधनस्य द्विभागधनयोः द्विभागधनानाम्
सप्तमीद्विभागधने द्विभागधनयोः द्विभागधनेषु

समास द्विभागधन

अव्यय ॰द्विभागधनम् ॰द्विभागधनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria