Declension table of ?dvibarhajmanā

Deva

FeminineSingularDualPlural
Nominativedvibarhajmanā dvibarhajmane dvibarhajmanāḥ
Vocativedvibarhajmane dvibarhajmane dvibarhajmanāḥ
Accusativedvibarhajmanām dvibarhajmane dvibarhajmanāḥ
Instrumentaldvibarhajmanayā dvibarhajmanābhyām dvibarhajmanābhiḥ
Dativedvibarhajmanāyai dvibarhajmanābhyām dvibarhajmanābhyaḥ
Ablativedvibarhajmanāyāḥ dvibarhajmanābhyām dvibarhajmanābhyaḥ
Genitivedvibarhajmanāyāḥ dvibarhajmanayoḥ dvibarhajmanānām
Locativedvibarhajmanāyām dvibarhajmanayoḥ dvibarhajmanāsu

Adverb -dvibarhajmanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria