Declension table of ?dviṭsevā

Deva

FeminineSingularDualPlural
Nominativedviṭsevā dviṭseve dviṭsevāḥ
Vocativedviṭseve dviṭseve dviṭsevāḥ
Accusativedviṭsevām dviṭseve dviṭsevāḥ
Instrumentaldviṭsevayā dviṭsevābhyām dviṭsevābhiḥ
Dativedviṭsevāyai dviṭsevābhyām dviṭsevābhyaḥ
Ablativedviṭsevāyāḥ dviṭsevābhyām dviṭsevābhyaḥ
Genitivedviṭsevāyāḥ dviṭsevayoḥ dviṭsevānām
Locativedviṭsevāyām dviṭsevayoḥ dviṭsevāsu

Adverb -dviṭsevam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria