Declension table of ?dviṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedviṣyamāṇā dviṣyamāṇe dviṣyamāṇāḥ
Vocativedviṣyamāṇe dviṣyamāṇe dviṣyamāṇāḥ
Accusativedviṣyamāṇām dviṣyamāṇe dviṣyamāṇāḥ
Instrumentaldviṣyamāṇayā dviṣyamāṇābhyām dviṣyamāṇābhiḥ
Dativedviṣyamāṇāyai dviṣyamāṇābhyām dviṣyamāṇābhyaḥ
Ablativedviṣyamāṇāyāḥ dviṣyamāṇābhyām dviṣyamāṇābhyaḥ
Genitivedviṣyamāṇāyāḥ dviṣyamāṇayoḥ dviṣyamāṇānām
Locativedviṣyamāṇāyām dviṣyamāṇayoḥ dviṣyamāṇāsu

Adverb -dviṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria