Declension table of ?dviṣūktā

Deva

FeminineSingularDualPlural
Nominativedviṣūktā dviṣūkte dviṣūktāḥ
Vocativedviṣūkte dviṣūkte dviṣūktāḥ
Accusativedviṣūktām dviṣūkte dviṣūktāḥ
Instrumentaldviṣūktayā dviṣūktābhyām dviṣūktābhiḥ
Dativedviṣūktāyai dviṣūktābhyām dviṣūktābhyaḥ
Ablativedviṣūktāyāḥ dviṣūktābhyām dviṣūktābhyaḥ
Genitivedviṣūktāyāḥ dviṣūktayoḥ dviṣūktānām
Locativedviṣūktāyām dviṣūktayoḥ dviṣūktāsu

Adverb -dviṣūktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria