Declension table of ?dviṣatā

Deva

FeminineSingularDualPlural
Nominativedviṣatā dviṣate dviṣatāḥ
Vocativedviṣate dviṣate dviṣatāḥ
Accusativedviṣatām dviṣate dviṣatāḥ
Instrumentaldviṣatayā dviṣatābhyām dviṣatābhiḥ
Dativedviṣatāyai dviṣatābhyām dviṣatābhyaḥ
Ablativedviṣatāyāḥ dviṣatābhyām dviṣatābhyaḥ
Genitivedviṣatāyāḥ dviṣatayoḥ dviṣatānām
Locativedviṣatāyām dviṣatayoḥ dviṣatāsu

Adverb -dviṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria