Declension table of dviṣat

Deva

NeuterSingularDualPlural
Nominativedviṣat dviṣantī dviṣatī dviṣanti
Vocativedviṣat dviṣantī dviṣatī dviṣanti
Accusativedviṣat dviṣantī dviṣatī dviṣanti
Instrumentaldviṣatā dviṣadbhyām dviṣadbhiḥ
Dativedviṣate dviṣadbhyām dviṣadbhyaḥ
Ablativedviṣataḥ dviṣadbhyām dviṣadbhyaḥ
Genitivedviṣataḥ dviṣatoḥ dviṣatām
Locativedviṣati dviṣatoḥ dviṣatsu

Adverb -dviṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria