Declension table of dviṣat

Deva

MasculineSingularDualPlural
Nominativedviṣan dviṣantau dviṣantaḥ
Vocativedviṣan dviṣantau dviṣantaḥ
Accusativedviṣantam dviṣantau dviṣataḥ
Instrumentaldviṣatā dviṣadbhyām dviṣadbhiḥ
Dativedviṣate dviṣadbhyām dviṣadbhyaḥ
Ablativedviṣataḥ dviṣadbhyām dviṣadbhyaḥ
Genitivedviṣataḥ dviṣatoḥ dviṣatām
Locativedviṣati dviṣatoḥ dviṣatsu

Compound dviṣat -

Adverb -dviṣantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria