Declension table of ?dviṣāhasra

Deva

MasculineSingularDualPlural
Nominativedviṣāhasraḥ dviṣāhasrau dviṣāhasrāḥ
Vocativedviṣāhasra dviṣāhasrau dviṣāhasrāḥ
Accusativedviṣāhasram dviṣāhasrau dviṣāhasrān
Instrumentaldviṣāhasreṇa dviṣāhasrābhyām dviṣāhasraiḥ dviṣāhasrebhiḥ
Dativedviṣāhasrāya dviṣāhasrābhyām dviṣāhasrebhyaḥ
Ablativedviṣāhasrāt dviṣāhasrābhyām dviṣāhasrebhyaḥ
Genitivedviṣāhasrasya dviṣāhasrayoḥ dviṣāhasrāṇām
Locativedviṣāhasre dviṣāhasrayoḥ dviṣāhasreṣu

Compound dviṣāhasra -

Adverb -dviṣāhasram -dviṣāhasrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria