Declension table of ?dviṣāṇā

Deva

FeminineSingularDualPlural
Nominativedviṣāṇā dviṣāṇe dviṣāṇāḥ
Vocativedviṣāṇe dviṣāṇe dviṣāṇāḥ
Accusativedviṣāṇām dviṣāṇe dviṣāṇāḥ
Instrumentaldviṣāṇayā dviṣāṇābhyām dviṣāṇābhiḥ
Dativedviṣāṇāyai dviṣāṇābhyām dviṣāṇābhyaḥ
Ablativedviṣāṇāyāḥ dviṣāṇābhyām dviṣāṇābhyaḥ
Genitivedviṣāṇāyāḥ dviṣāṇayoḥ dviṣāṇānām
Locativedviṣāṇāyām dviṣāṇayoḥ dviṣāṇāsu

Adverb -dviṣāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria