Declension table of ?dviṣaṣ

Deva

NeuterSingularDualPlural
Nominativedviṣaṭ dviṣaṣī dviṣaṃṣi
Vocativedviṣaṭ dviṣaṣī dviṣaṃṣi
Accusativedviṣaṭ dviṣaṣī dviṣaṃṣi
Instrumentaldviṣaṣā dviṣaḍbhyām dviṣaḍbhiḥ
Dativedviṣaṣe dviṣaḍbhyām dviṣaḍbhyaḥ
Ablativedviṣaṣaḥ dviṣaḍbhyām dviṣaḍbhyaḥ
Genitivedviṣaṣaḥ dviṣaṣoḥ dviṣaṣām
Locativedviṣaṣi dviṣaṣoḥ dviṣaṭsu

Compound dviṣaṭ -

Adverb -dviṣaṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria