Declension table of ?dviṣaṣṭivākya

Deva

NeuterSingularDualPlural
Nominativedviṣaṣṭivākyam dviṣaṣṭivākye dviṣaṣṭivākyāni
Vocativedviṣaṣṭivākya dviṣaṣṭivākye dviṣaṣṭivākyāni
Accusativedviṣaṣṭivākyam dviṣaṣṭivākye dviṣaṣṭivākyāni
Instrumentaldviṣaṣṭivākyena dviṣaṣṭivākyābhyām dviṣaṣṭivākyaiḥ
Dativedviṣaṣṭivākyāya dviṣaṣṭivākyābhyām dviṣaṣṭivākyebhyaḥ
Ablativedviṣaṣṭivākyāt dviṣaṣṭivākyābhyām dviṣaṣṭivākyebhyaḥ
Genitivedviṣaṣṭivākyasya dviṣaṣṭivākyayoḥ dviṣaṣṭivākyānām
Locativedviṣaṣṭivākye dviṣaṣṭivākyayoḥ dviṣaṣṭivākyeṣu

Compound dviṣaṣṭivākya -

Adverb -dviṣaṣṭivākyam -dviṣaṣṭivākyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria