सुबन्तावली ?द्विषष्टितमी

Roma

स्त्रीएकद्विबहु
प्रथमाद्विषष्टितमी द्विषष्टितम्यौ द्विषष्टितम्यः
सम्बोधनम्द्विषष्टितमि द्विषष्टितम्यौ द्विषष्टितम्यः
द्वितीयाद्विषष्टितमीम् द्विषष्टितम्यौ द्विषष्टितमीः
तृतीयाद्विषष्टितम्या द्विषष्टितमीभ्याम् द्विषष्टितमीभिः
चतुर्थीद्विषष्टितम्यै द्विषष्टितमीभ्याम् द्विषष्टितमीभ्यः
पञ्चमीद्विषष्टितम्याः द्विषष्टितमीभ्याम् द्विषष्टितमीभ्यः
षष्ठीद्विषष्टितम्याः द्विषष्टितम्योः द्विषष्टितमीनाम्
सप्तमीद्विषष्टितम्याम् द्विषष्टितम्योः द्विषष्टितमीषु

समास द्विषष्टितमि द्विषष्टितमी

अव्यय ॰द्विषष्टितमि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria