Declension table of ?dviṣaṣṭitama

Deva

NeuterSingularDualPlural
Nominativedviṣaṣṭitamam dviṣaṣṭitame dviṣaṣṭitamāni
Vocativedviṣaṣṭitama dviṣaṣṭitame dviṣaṣṭitamāni
Accusativedviṣaṣṭitamam dviṣaṣṭitame dviṣaṣṭitamāni
Instrumentaldviṣaṣṭitamena dviṣaṣṭitamābhyām dviṣaṣṭitamaiḥ
Dativedviṣaṣṭitamāya dviṣaṣṭitamābhyām dviṣaṣṭitamebhyaḥ
Ablativedviṣaṣṭitamāt dviṣaṣṭitamābhyām dviṣaṣṭitamebhyaḥ
Genitivedviṣaṣṭitamasya dviṣaṣṭitamayoḥ dviṣaṣṭitamānām
Locativedviṣaṣṭitame dviṣaṣṭitamayoḥ dviṣaṣṭitameṣu

Compound dviṣaṣṭitama -

Adverb -dviṣaṣṭitamam -dviṣaṣṭitamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria