Declension table of ?dviṣaṣṭitama

Deva

MasculineSingularDualPlural
Nominativedviṣaṣṭitamaḥ dviṣaṣṭitamau dviṣaṣṭitamāḥ
Vocativedviṣaṣṭitama dviṣaṣṭitamau dviṣaṣṭitamāḥ
Accusativedviṣaṣṭitamam dviṣaṣṭitamau dviṣaṣṭitamān
Instrumentaldviṣaṣṭitamena dviṣaṣṭitamābhyām dviṣaṣṭitamaiḥ dviṣaṣṭitamebhiḥ
Dativedviṣaṣṭitamāya dviṣaṣṭitamābhyām dviṣaṣṭitamebhyaḥ
Ablativedviṣaṣṭitamāt dviṣaṣṭitamābhyām dviṣaṣṭitamebhyaḥ
Genitivedviṣaṣṭitamasya dviṣaṣṭitamayoḥ dviṣaṣṭitamānām
Locativedviṣaṣṭitame dviṣaṣṭitamayoḥ dviṣaṣṭitameṣu

Compound dviṣaṣṭitama -

Adverb -dviṣaṣṭitamam -dviṣaṣṭitamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria